हरि÷ॐ ।। आनो॑ भ॒द्रा: क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ ऽअप॑रीतासऽ उ॒द्भिद॑÷ ।। दे॒वानो॒ यथा॒ सद॒मिद्वृधेऽअस॒न्नप्रा॑यु॒वो रक्षितारो॑ दि॒वे दि॒वे || दे॒वाना॑म्भ॒द्रा सु॑म॒तिर्ऋजूय॒तां दे॒वाना॑(गुं)रा॒तिर॒भि नो॒ निव॑र्तताम् । दे॒वाना॑(गुं) स॒ख्यमुप॑सेदिमा व॒यं दे॒वा न॒ऽआयु॒: प्रति॑रन्तु जी॒वसे || तान्पूर्व॑या नि॒वदा॑ हूमहे व॒यं भग॑ म्मि॒त्रमदि॑ति॒ दक्ष॑म॒स्रिध॑म् ।। अ॒र्य॒मण॒ म्वरु॑ण॒(गुं) सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒मय॑स्करत् ।। तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पिता द्यौः । तद् ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ।। तमीशा॑न॒ञ्जग॑तस्त॒स्थुष॒स्पति॑ न्धियञ्जिन्व॒मव॑से हूमहे व॒यम् । पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृधेर॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥ स्व॒स्तिन॒ऽइन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्तिन॑: पू॒षा वि॒श्ववे॑दाः । स्व॒स्तिन॒स्ताक्ष्यो॒ऽअरि॑ष्टनेमि: स्व॒स्तिनो॒ बृह॒स्पति॑र्दधातु ॥
पृष॑दश्वा म॒रुत॒: पृश्न्मि॑मातर: शुभ॒ञ्यावा॑नो वि॒दथे॑षु॒ ज॒ग्म॑य: । अ॒ग्नि॒जि॒ह्वा मन॑व॒: सूर॑चक्षसो॒ विश्वे॑ नो दे॒वाऽश्रव॒साग॑मन्नि॒ह ॥ भ॒द्रङ्कर्णेभिः शृणुयाम देवा भ॒द्रम्प॑श्ये॒मा॒क्षभि॑र्यजत्राः । स्थि॒रैरङ्गैस्तुष्टुवा(गुं)स॑स्त॒नूभि॒र्व्यशेमहि दे॒वहि॑त॒यदायु॑: ॥ श॒तमिन्नु श॒रदो_ऽअन्ति॑ देवा॒ यत्रा॑ च॒क्रा ज॒रस॑न्त॒नूना॑म् । पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्यारीरिषतायु॒र्गन्तौ: ॥ अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षमदि॑तिर्मा॒ता स पि॒ता स पुत्रः । विश्वे॑ दे॒वाऽअदि॑ति॒: पञ्च॒जना॒ऽअदि॑तिजा॒तमदि॑ति॒र्जनि'त्वम् ॥ तम्पत्नीभिरनुगच्छे मदेवा: पुत्रैर्भ्रातृभिरुतवा हिरण्यै : । नाकंगृभ्णाना: सुकृतस्य लोके तृतीये पृष्ठेऽ अधिरोचने दिव: ॥ द्यौ: शान्ति॑र॒न्तरि॑क्ष(गुं) शान्तिः॑ पृथि॒वी शान्ति॒राप॒: शान्ति॒रोष॑धय॒: शान्तिः॑ । वन॒स्पत॑य॒: शान्ति॒र्विश्वे॑ दे॒वा: शान्ति॒र्ब्रह्म॒ शान्ति॒: सर्व॒(गुं) शान्ति॒: शान्ति॑रे॒व शान्ति॒: सा मा_ शान्ति॑रेधि ।।
यतो॑यत: स॒मीह॑से॒ ततो॑ नो॒ऽअभ॑यङ्कुरु । शन्न: कुरु प्र॒जाभ्योभ॑य॒न्न: प॒शु॒भ्य॑: ॥ ॐ शांतिः शांतिः शांतिः । सुशान्तिर्भवतु ।